पञ्चयितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
पञ्चयितव्यः
पञ्चयितव्यौ
पञ्चयितव्याः
సంబోధన
पञ्चयितव्य
पञ्चयितव्यौ
पञ्चयितव्याः
ద్వితీయా
पञ्चयितव्यम्
पञ्चयितव्यौ
पञ्चयितव्यान्
తృతీయా
पञ्चयितव्येन
पञ्चयितव्याभ्याम्
पञ्चयितव्यैः
చతుర్థీ
पञ्चयितव्याय
पञ्चयितव्याभ्याम्
पञ्चयितव्येभ्यः
పంచమీ
पञ्चयितव्यात् / पञ्चयितव्याद्
पञ्चयितव्याभ्याम्
पञ्चयितव्येभ्यः
షష్ఠీ
पञ्चयितव्यस्य
पञ्चयितव्ययोः
पञ्चयितव्यानाम्
సప్తమీ
पञ्चयितव्ये
पञ्चयितव्ययोः
पञ्चयितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
पञ्चयितव्यः
पञ्चयितव्यौ
पञ्चयितव्याः
సంబోధన
पञ्चयितव्य
पञ्चयितव्यौ
पञ्चयितव्याः
ద్వితీయా
पञ्चयितव्यम्
पञ्चयितव्यौ
पञ्चयितव्यान्
తృతీయా
पञ्चयितव्येन
पञ्चयितव्याभ्याम्
पञ्चयितव्यैः
చతుర్థీ
पञ्चयितव्याय
पञ्चयितव्याभ्याम्
पञ्चयितव्येभ्यः
పంచమీ
पञ्चयितव्यात् / पञ्चयितव्याद्
पञ्चयितव्याभ्याम्
पञ्चयितव्येभ्यः
షష్ఠీ
पञ्चयितव्यस्य
पञ्चयितव्ययोः
पञ्चयितव्यानाम्
సప్తమీ
पञ्चयितव्ये
पञ्चयितव्ययोः
पञ्चयितव्येषु


ఇతరులు