पञ्चयितव्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
पञ्चयितव्यः
पञ्चयितव्यौ
पञ्चयितव्याः
সম্বোধন
पञ्चयितव्य
पञ्चयितव्यौ
पञ्चयितव्याः
দ্বিতীয়া
पञ्चयितव्यम्
पञ्चयितव्यौ
पञ्चयितव्यान्
তৃতীয়া
पञ्चयितव्येन
पञ्चयितव्याभ्याम्
पञ्चयितव्यैः
চতুর্থী
पञ्चयितव्याय
पञ्चयितव्याभ्याम्
पञ्चयितव्येभ्यः
পঞ্চমী
पञ्चयितव्यात् / पञ्चयितव्याद्
पञ्चयितव्याभ्याम्
पञ्चयितव्येभ्यः
ষষ্ঠী
पञ्चयितव्यस्य
पञ्चयितव्ययोः
पञ्चयितव्यानाम्
সপ্তমী
पञ्चयितव्ये
पञ्चयितव्ययोः
पञ्चयितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
पञ्चयितव्यः
पञ्चयितव्यौ
पञ्चयितव्याः
সম্বোধন
पञ्चयितव्य
पञ्चयितव्यौ
पञ्चयितव्याः
দ্বিতীয়া
पञ्चयितव्यम्
पञ्चयितव्यौ
पञ्चयितव्यान्
তৃতীয়া
पञ्चयितव्येन
पञ्चयितव्याभ्याम्
पञ्चयितव्यैः
চতুর্থী
पञ्चयितव्याय
पञ्चयितव्याभ्याम्
पञ्चयितव्येभ्यः
পঞ্চমী
पञ्चयितव्यात् / पञ्चयितव्याद्
पञ्चयितव्याभ्याम्
पञ्चयितव्येभ्यः
ষষ্ঠী
पञ्चयितव्यस्य
पञ्चयितव्ययोः
पञ्चयितव्यानाम्
সপ্তমী
पञ्चयितव्ये
पञ्चयितव्ययोः
पञ्चयितव्येषु


অন্যান্য