Declension of पञ्चयितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
पञ्चयितव्यः
पञ्चयितव्यौ
पञ्चयितव्याः
Vocative
पञ्चयितव्य
पञ्चयितव्यौ
पञ्चयितव्याः
Accusative
पञ्चयितव्यम्
पञ्चयितव्यौ
पञ्चयितव्यान्
Instrumental
पञ्चयितव्येन
पञ्चयितव्याभ्याम्
पञ्चयितव्यैः
Dative
पञ्चयितव्याय
पञ्चयितव्याभ्याम्
पञ्चयितव्येभ्यः
Ablative
पञ्चयितव्यात् / पञ्चयितव्याद्
पञ्चयितव्याभ्याम्
पञ्चयितव्येभ्यः
Genitive
पञ्चयितव्यस्य
पञ्चयितव्ययोः
पञ्चयितव्यानाम्
Locative
पञ्चयितव्ये
पञ्चयितव्ययोः
पञ्चयितव्येषु
 
Sing.
Dual
Plu.
Nomin.
पञ्चयितव्यः
पञ्चयितव्यौ
पञ्चयितव्याः
Vocative
पञ्चयितव्य
पञ्चयितव्यौ
पञ्चयितव्याः
Accus.
पञ्चयितव्यम्
पञ्चयितव्यौ
पञ्चयितव्यान्
Instrum.
पञ्चयितव्येन
पञ्चयितव्याभ्याम्
पञ्चयितव्यैः
Dative
पञ्चयितव्याय
पञ्चयितव्याभ्याम्
पञ्चयितव्येभ्यः
Ablative
पञ्चयितव्यात् / पञ्चयितव्याद्
पञ्चयितव्याभ्याम्
पञ्चयितव्येभ्यः
Genitive
पञ्चयितव्यस्य
पञ्चयितव्ययोः
पञ्चयितव्यानाम्
Locative
पञ्चयितव्ये
पञ्चयितव्ययोः
पञ्चयितव्येषु


Others