पञ्चनीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
पञ्चनीयः
पञ्चनीयौ
पञ्चनीयाः
సంబోధన
पञ्चनीय
पञ्चनीयौ
पञ्चनीयाः
ద్వితీయా
पञ्चनीयम्
पञ्चनीयौ
पञ्चनीयान्
తృతీయా
पञ्चनीयेन
पञ्चनीयाभ्याम्
पञ्चनीयैः
చతుర్థీ
पञ्चनीयाय
पञ्चनीयाभ्याम्
पञ्चनीयेभ्यः
పంచమీ
पञ्चनीयात् / पञ्चनीयाद्
पञ्चनीयाभ्याम्
पञ्चनीयेभ्यः
షష్ఠీ
पञ्चनीयस्य
पञ्चनीययोः
पञ्चनीयानाम्
సప్తమీ
पञ्चनीये
पञ्चनीययोः
पञ्चनीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
पञ्चनीयः
पञ्चनीयौ
पञ्चनीयाः
సంబోధన
पञ्चनीय
पञ्चनीयौ
पञ्चनीयाः
ద్వితీయా
पञ्चनीयम्
पञ्चनीयौ
पञ्चनीयान्
తృతీయా
पञ्चनीयेन
पञ्चनीयाभ्याम्
पञ्चनीयैः
చతుర్థీ
पञ्चनीयाय
पञ्चनीयाभ्याम्
पञ्चनीयेभ्यः
పంచమీ
पञ्चनीयात् / पञ्चनीयाद्
पञ्चनीयाभ्याम्
पञ्चनीयेभ्यः
షష్ఠీ
पञ्चनीयस्य
पञ्चनीययोः
पञ्चनीयानाम्
సప్తమీ
पञ्चनीये
पञ्चनीययोः
पञ्चनीयेषु


ఇతరులు