पचमान শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
पचमानः
पचमानौ
पचमानाः
সম্বোধন
पचमान
पचमानौ
पचमानाः
দ্বিতীয়া
पचमानम्
पचमानौ
पचमानान्
তৃতীয়া
पचमानेन
पचमानाभ्याम्
पचमानैः
চতুর্থী
पचमानाय
पचमानाभ्याम्
पचमानेभ्यः
পঞ্চমী
पचमानात् / पचमानाद्
पचमानाभ्याम्
पचमानेभ्यः
ষষ্ঠী
पचमानस्य
पचमानयोः
पचमानानाम्
সপ্তমী
पचमाने
पचमानयोः
पचमानेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
पचमानः
पचमानौ
पचमानाः
সম্বোধন
पचमान
पचमानौ
पचमानाः
দ্বিতীয়া
पचमानम्
पचमानौ
पचमानान्
তৃতীয়া
पचमानेन
पचमानाभ्याम्
पचमानैः
চতুর্থী
पचमानाय
पचमानाभ्याम्
पचमानेभ्यः
পঞ্চমী
पचमानात् / पचमानाद्
पचमानाभ्याम्
पचमानेभ्यः
ষষ্ঠী
पचमानस्य
पचमानयोः
पचमानानाम्
সপ্তমী
पचमाने
पचमानयोः
पचमानेषु


অন্যান্য