Declension of पचमान

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
पचमानः
पचमानौ
पचमानाः
Vocative
पचमान
पचमानौ
पचमानाः
Accusative
पचमानम्
पचमानौ
पचमानान्
Instrumental
पचमानेन
पचमानाभ्याम्
पचमानैः
Dative
पचमानाय
पचमानाभ्याम्
पचमानेभ्यः
Ablative
पचमानात् / पचमानाद्
पचमानाभ्याम्
पचमानेभ्यः
Genitive
पचमानस्य
पचमानयोः
पचमानानाम्
Locative
पचमाने
पचमानयोः
पचमानेषु
 
Sing.
Dual
Plu.
Nomin.
पचमानः
पचमानौ
पचमानाः
Vocative
पचमान
पचमानौ
पचमानाः
Accus.
पचमानम्
पचमानौ
पचमानान्
Instrum.
पचमानेन
पचमानाभ्याम्
पचमानैः
Dative
पचमानाय
पचमानाभ्याम्
पचमानेभ्यः
Ablative
पचमानात् / पचमानाद्
पचमानाभ्याम्
पचमानेभ्यः
Genitive
पचमानस्य
पचमानयोः
पचमानानाम्
Locative
पचमाने
पचमानयोः
पचमानेषु


Others