नैष्कर्म्य శబ్ద రూపాలు

(నపుంసకుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
नैष्कर्म्यम्
नैष्कर्म्ये
नैष्कर्म्याणि
సంబోధన
नैष्कर्म्य
नैष्कर्म्ये
नैष्कर्म्याणि
ద్వితీయా
नैष्कर्म्यम्
नैष्कर्म्ये
नैष्कर्म्याणि
తృతీయా
नैष्कर्म्येण
नैष्कर्म्याभ्याम्
नैष्कर्म्यैः
చతుర్థీ
नैष्कर्म्याय
नैष्कर्म्याभ्याम्
नैष्कर्म्येभ्यः
పంచమీ
नैष्कर्म्यात् / नैष्कर्म्याद्
नैष्कर्म्याभ्याम्
नैष्कर्म्येभ्यः
షష్ఠీ
नैष्कर्म्यस्य
नैष्कर्म्ययोः
नैष्कर्म्याणाम्
సప్తమీ
नैष्कर्म्ये
नैष्कर्म्ययोः
नैष्कर्म्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
नैष्कर्म्यम्
नैष्कर्म्ये
नैष्कर्म्याणि
సంబోధన
नैष्कर्म्य
नैष्कर्म्ये
नैष्कर्म्याणि
ద్వితీయా
नैष्कर्म्यम्
नैष्कर्म्ये
नैष्कर्म्याणि
తృతీయా
नैष्कर्म्येण
नैष्कर्म्याभ्याम्
नैष्कर्म्यैः
చతుర్థీ
नैष्कर्म्याय
नैष्कर्म्याभ्याम्
नैष्कर्म्येभ्यः
పంచమీ
नैष्कर्म्यात् / नैष्कर्म्याद्
नैष्कर्म्याभ्याम्
नैष्कर्म्येभ्यः
షష్ఠీ
नैष्कर्म्यस्य
नैष्कर्म्ययोः
नैष्कर्म्याणाम्
సప్తమీ
नैष्कर्म्ये
नैष्कर्म्ययोः
नैष्कर्म्येषु


ఇతరులు