Declension of नैष्कर्म्य
(Masculine)
Singular
Dual
Plural
Nominative
नैष्कर्म्यः
नैष्कर्म्यौ
नैष्कर्म्याः
Vocative
नैष्कर्म्य
नैष्कर्म्यौ
नैष्कर्म्याः
Accusative
नैष्कर्म्यम्
नैष्कर्म्यौ
नैष्कर्म्यान्
Instrumental
नैष्कर्म्येण
नैष्कर्म्याभ्याम्
नैष्कर्म्यैः
Dative
नैष्कर्म्याय
नैष्कर्म्याभ्याम्
नैष्कर्म्येभ्यः
Ablative
नैष्कर्म्यात् / नैष्कर्म्याद्
नैष्कर्म्याभ्याम्
नैष्कर्म्येभ्यः
Genitive
नैष्कर्म्यस्य
नैष्कर्म्ययोः
नैष्कर्म्याणाम्
Locative
नैष्कर्म्ये
नैष्कर्म्ययोः
नैष्कर्म्येषु
Sing.
Dual
Plu.
Nomin.
नैष्कर्म्यः
नैष्कर्म्यौ
नैष्कर्म्याः
Vocative
नैष्कर्म्य
नैष्कर्म्यौ
नैष्कर्म्याः
Accus.
नैष्कर्म्यम्
नैष्कर्म्यौ
नैष्कर्म्यान्
Instrum.
नैष्कर्म्येण
नैष्कर्म्याभ्याम्
नैष्कर्म्यैः
Dative
नैष्कर्म्याय
नैष्कर्म्याभ्याम्
नैष्कर्म्येभ्यः
Ablative
नैष्कर्म्यात् / नैष्कर्म्याद्
नैष्कर्म्याभ्याम्
नैष्कर्म्येभ्यः
Genitive
नैष्कर्म्यस्य
नैष्कर्म्ययोः
नैष्कर्म्याणाम्
Locative
नैष्कर्म्ये
नैष्कर्म्ययोः
नैष्कर्म्येषु
Others