नैषाद శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
नैषादः
नैषादौ
नैषादाः
సంబోధన
नैषाद
नैषादौ
नैषादाः
ద్వితీయా
नैषादम्
नैषादौ
नैषादान्
తృతీయా
नैषादेन
नैषादाभ्याम्
नैषादैः
చతుర్థీ
नैषादाय
नैषादाभ्याम्
नैषादेभ्यः
పంచమీ
नैषादात् / नैषादाद्
नैषादाभ्याम्
नैषादेभ्यः
షష్ఠీ
नैषादस्य
नैषादयोः
नैषादानाम्
సప్తమీ
नैषादे
नैषादयोः
नैषादेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
नैषादः
नैषादौ
नैषादाः
సంబోధన
नैषाद
नैषादौ
नैषादाः
ద్వితీయా
नैषादम्
नैषादौ
नैषादान्
తృతీయా
नैषादेन
नैषादाभ्याम्
नैषादैः
చతుర్థీ
नैषादाय
नैषादाभ्याम्
नैषादेभ्यः
పంచమీ
नैषादात् / नैषादाद्
नैषादाभ्याम्
नैषादेभ्यः
షష్ఠీ
नैषादस्य
नैषादयोः
नैषादानाम्
సప్తమీ
नैषादे
नैषादयोः
नैषादेषु