Declension of नैषाद

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
नैषादः
नैषादौ
नैषादाः
Vocative
नैषाद
नैषादौ
नैषादाः
Accusative
नैषादम्
नैषादौ
नैषादान्
Instrumental
नैषादेन
नैषादाभ्याम्
नैषादैः
Dative
नैषादाय
नैषादाभ्याम्
नैषादेभ्यः
Ablative
नैषादात् / नैषादाद्
नैषादाभ्याम्
नैषादेभ्यः
Genitive
नैषादस्य
नैषादयोः
नैषादानाम्
Locative
नैषादे
नैषादयोः
नैषादेषु
 
Sing.
Dual
Plu.
Nomin.
नैषादः
नैषादौ
नैषादाः
Vocative
नैषाद
नैषादौ
नैषादाः
Accus.
नैषादम्
नैषादौ
नैषादान्
Instrum.
नैषादेन
नैषादाभ्याम्
नैषादैः
Dative
नैषादाय
नैषादाभ्याम्
नैषादेभ्यः
Ablative
नैषादात् / नैषादाद्
नैषादाभ्याम्
नैषादेभ्यः
Genitive
नैषादस्य
नैषादयोः
नैषादानाम्
Locative
नैषादे
नैषादयोः
नैषादेषु