नैषध्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
नैषध्यः
नैषध्यौ
नैषध्याः
సంబోధన
नैषध्य
नैषध्यौ
नैषध्याः
ద్వితీయా
नैषध्यम्
नैषध्यौ
नैषध्यान्
తృతీయా
नैषध्येन
नैषध्याभ्याम्
नैषध्यैः
చతుర్థీ
नैषध्याय
नैषध्याभ्याम्
नैषध्येभ्यः
పంచమీ
नैषध्यात् / नैषध्याद्
नैषध्याभ्याम्
नैषध्येभ्यः
షష్ఠీ
नैषध्यस्य
नैषध्ययोः
नैषध्यानाम्
సప్తమీ
नैषध्ये
नैषध्ययोः
नैषध्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
नैषध्यः
नैषध्यौ
नैषध्याः
సంబోధన
नैषध्य
नैषध्यौ
नैषध्याः
ద్వితీయా
नैषध्यम्
नैषध्यौ
नैषध्यान्
తృతీయా
नैषध्येन
नैषध्याभ्याम्
नैषध्यैः
చతుర్థీ
नैषध्याय
नैषध्याभ्याम्
नैषध्येभ्यः
పంచమీ
नैषध्यात् / नैषध्याद्
नैषध्याभ्याम्
नैषध्येभ्यः
షష్ఠీ
नैषध्यस्य
नैषध्ययोः
नैषध्यानाम्
సప్తమీ
नैषध्ये
नैषध्ययोः
नैषध्येषु