Declension of नैषध्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
नैषध्यः
नैषध्यौ
नैषध्याः
Vocative
नैषध्य
नैषध्यौ
नैषध्याः
Accusative
नैषध्यम्
नैषध्यौ
नैषध्यान्
Instrumental
नैषध्येन
नैषध्याभ्याम्
नैषध्यैः
Dative
नैषध्याय
नैषध्याभ्याम्
नैषध्येभ्यः
Ablative
नैषध्यात् / नैषध्याद्
नैषध्याभ्याम्
नैषध्येभ्यः
Genitive
नैषध्यस्य
नैषध्ययोः
नैषध्यानाम्
Locative
नैषध्ये
नैषध्ययोः
नैषध्येषु
 
Sing.
Dual
Plu.
Nomin.
नैषध्यः
नैषध्यौ
नैषध्याः
Vocative
नैषध्य
नैषध्यौ
नैषध्याः
Accus.
नैषध्यम्
नैषध्यौ
नैषध्यान्
Instrum.
नैषध्येन
नैषध्याभ्याम्
नैषध्यैः
Dative
नैषध्याय
नैषध्याभ्याम्
नैषध्येभ्यः
Ablative
नैषध्यात् / नैषध्याद्
नैषध्याभ्याम्
नैषध्येभ्यः
Genitive
नैषध्यस्य
नैषध्ययोः
नैषध्यानाम्
Locative
नैषध्ये
नैषध्ययोः
नैषध्येषु