Declension of नैयासिक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
नैयासिकः
नैयासिकौ
नैयासिकाः
Vocative
नैयासिक
नैयासिकौ
नैयासिकाः
Accusative
नैयासिकम्
नैयासिकौ
नैयासिकान्
Instrumental
नैयासिकेन
नैयासिकाभ्याम्
नैयासिकैः
Dative
नैयासिकाय
नैयासिकाभ्याम्
नैयासिकेभ्यः
Ablative
नैयासिकात् / नैयासिकाद्
नैयासिकाभ्याम्
नैयासिकेभ्यः
Genitive
नैयासिकस्य
नैयासिकयोः
नैयासिकानाम्
Locative
नैयासिके
नैयासिकयोः
नैयासिकेषु
 
Sing.
Dual
Plu.
Nomin.
नैयासिकः
नैयासिकौ
नैयासिकाः
Vocative
नैयासिक
नैयासिकौ
नैयासिकाः
Accus.
नैयासिकम्
नैयासिकौ
नैयासिकान्
Instrum.
नैयासिकेन
नैयासिकाभ्याम्
नैयासिकैः
Dative
नैयासिकाय
नैयासिकाभ्याम्
नैयासिकेभ्यः
Ablative
नैयासिकात् / नैयासिकाद्
नैयासिकाभ्याम्
नैयासिकेभ्यः
Genitive
नैयासिकस्य
नैयासिकयोः
नैयासिकानाम्
Locative
नैयासिके
नैयासिकयोः
नैयासिकेषु


Others