नैयायिक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
नैयायिकः
नैयायिकौ
नैयायिकाः
సంబోధన
नैयायिक
नैयायिकौ
नैयायिकाः
ద్వితీయా
नैयायिकम्
नैयायिकौ
नैयायिकान्
తృతీయా
नैयायिकेन
नैयायिकाभ्याम्
नैयायिकैः
చతుర్థీ
नैयायिकाय
नैयायिकाभ्याम्
नैयायिकेभ्यः
పంచమీ
नैयायिकात् / नैयायिकाद्
नैयायिकाभ्याम्
नैयायिकेभ्यः
షష్ఠీ
नैयायिकस्य
नैयायिकयोः
नैयायिकानाम्
సప్తమీ
नैयायिके
नैयायिकयोः
नैयायिकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
नैयायिकः
नैयायिकौ
नैयायिकाः
సంబోధన
नैयायिक
नैयायिकौ
नैयायिकाः
ద్వితీయా
नैयायिकम्
नैयायिकौ
नैयायिकान्
తృతీయా
नैयायिकेन
नैयायिकाभ्याम्
नैयायिकैः
చతుర్థీ
नैयायिकाय
नैयायिकाभ्याम्
नैयायिकेभ्यः
పంచమీ
नैयायिकात् / नैयायिकाद्
नैयायिकाभ्याम्
नैयायिकेभ्यः
షష్ఠీ
नैयायिकस्य
नैयायिकयोः
नैयायिकानाम्
సప్తమీ
नैयायिके
नैयायिकयोः
नैयायिकेषु


ఇతరులు