Declension of नैयायिक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
नैयायिकः
नैयायिकौ
नैयायिकाः
Vocative
नैयायिक
नैयायिकौ
नैयायिकाः
Accusative
नैयायिकम्
नैयायिकौ
नैयायिकान्
Instrumental
नैयायिकेन
नैयायिकाभ्याम्
नैयायिकैः
Dative
नैयायिकाय
नैयायिकाभ्याम्
नैयायिकेभ्यः
Ablative
नैयायिकात् / नैयायिकाद्
नैयायिकाभ्याम्
नैयायिकेभ्यः
Genitive
नैयायिकस्य
नैयायिकयोः
नैयायिकानाम्
Locative
नैयायिके
नैयायिकयोः
नैयायिकेषु
 
Sing.
Dual
Plu.
Nomin.
नैयायिकः
नैयायिकौ
नैयायिकाः
Vocative
नैयायिक
नैयायिकौ
नैयायिकाः
Accus.
नैयायिकम्
नैयायिकौ
नैयायिकान्
Instrum.
नैयायिकेन
नैयायिकाभ्याम्
नैयायिकैः
Dative
नैयायिकाय
नैयायिकाभ्याम्
नैयायिकेभ्यः
Ablative
नैयायिकात् / नैयायिकाद्
नैयायिकाभ्याम्
नैयायिकेभ्यः
Genitive
नैयायिकस्य
नैयायिकयोः
नैयायिकानाम्
Locative
नैयायिके
नैयायिकयोः
नैयायिकेषु


Others