Declension of नैमित्तिक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
नैमित्तिकः
नैमित्तिकौ
नैमित्तिकाः
Vocative
नैमित्तिक
नैमित्तिकौ
नैमित्तिकाः
Accusative
नैमित्तिकम्
नैमित्तिकौ
नैमित्तिकान्
Instrumental
नैमित्तिकेन
नैमित्तिकाभ्याम्
नैमित्तिकैः
Dative
नैमित्तिकाय
नैमित्तिकाभ्याम्
नैमित्तिकेभ्यः
Ablative
नैमित्तिकात् / नैमित्तिकाद्
नैमित्तिकाभ्याम्
नैमित्तिकेभ्यः
Genitive
नैमित्तिकस्य
नैमित्तिकयोः
नैमित्तिकानाम्
Locative
नैमित्तिके
नैमित्तिकयोः
नैमित्तिकेषु
 
Sing.
Dual
Plu.
Nomin.
नैमित्तिकः
नैमित्तिकौ
नैमित्तिकाः
Vocative
नैमित्तिक
नैमित्तिकौ
नैमित्तिकाः
Accus.
नैमित्तिकम्
नैमित्तिकौ
नैमित्तिकान्
Instrum.
नैमित्तिकेन
नैमित्तिकाभ्याम्
नैमित्तिकैः
Dative
नैमित्तिकाय
नैमित्तिकाभ्याम्
नैमित्तिकेभ्यः
Ablative
नैमित्तिकात् / नैमित्तिकाद्
नैमित्तिकाभ्याम्
नैमित्तिकेभ्यः
Genitive
नैमित्तिकस्य
नैमित्तिकयोः
नैमित्तिकानाम्
Locative
नैमित्तिके
नैमित्तिकयोः
नैमित्तिकेषु


Others