नेदित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
नेदितः
नेदितौ
नेदिताः
సంబోధన
नेदित
नेदितौ
नेदिताः
ద్వితీయా
नेदितम्
नेदितौ
नेदितान्
తృతీయా
नेदितेन
नेदिताभ्याम्
नेदितैः
చతుర్థీ
नेदिताय
नेदिताभ्याम्
नेदितेभ्यः
పంచమీ
नेदितात् / नेदिताद्
नेदिताभ्याम्
नेदितेभ्यः
షష్ఠీ
नेदितस्य
नेदितयोः
नेदितानाम्
సప్తమీ
नेदिते
नेदितयोः
नेदितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
नेदितः
नेदितौ
नेदिताः
సంబోధన
नेदित
नेदितौ
नेदिताः
ద్వితీయా
नेदितम्
नेदितौ
नेदितान्
తృతీయా
नेदितेन
नेदिताभ्याम्
नेदितैः
చతుర్థీ
नेदिताय
नेदिताभ्याम्
नेदितेभ्यः
పంచమీ
नेदितात् / नेदिताद्
नेदिताभ्याम्
नेदितेभ्यः
షష్ఠీ
नेदितस्य
नेदितयोः
नेदितानाम्
సప్తమీ
नेदिते
नेदितयोः
नेदितेषु


ఇతరులు