Declension of नेदित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
नेदितः
नेदितौ
नेदिताः
Vocative
नेदित
नेदितौ
नेदिताः
Accusative
नेदितम्
नेदितौ
नेदितान्
Instrumental
नेदितेन
नेदिताभ्याम्
नेदितैः
Dative
नेदिताय
नेदिताभ्याम्
नेदितेभ्यः
Ablative
नेदितात् / नेदिताद्
नेदिताभ्याम्
नेदितेभ्यः
Genitive
नेदितस्य
नेदितयोः
नेदितानाम्
Locative
नेदिते
नेदितयोः
नेदितेषु
 
Sing.
Dual
Plu.
Nomin.
नेदितः
नेदितौ
नेदिताः
Vocative
नेदित
नेदितौ
नेदिताः
Accus.
नेदितम्
नेदितौ
नेदितान्
Instrum.
नेदितेन
नेदिताभ्याम्
नेदितैः
Dative
नेदिताय
नेदिताभ्याम्
नेदितेभ्यः
Ablative
नेदितात् / नेदिताद्
नेदिताभ्याम्
नेदितेभ्यः
Genitive
नेदितस्य
नेदितयोः
नेदितानाम्
Locative
नेदिते
नेदितयोः
नेदितेषु


Others