नृपति శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
नृपतिः
नृपती
नृपतयः
సంబోధన
नृपते
नृपती
नृपतयः
ద్వితీయా
नृपतिम्
नृपती
नृपतीन्
తృతీయా
नृपतिना
नृपतिभ्याम्
नृपतिभिः
చతుర్థీ
नृपतये
नृपतिभ्याम्
नृपतिभ्यः
పంచమీ
नृपतेः
नृपतिभ्याम्
नृपतिभ्यः
షష్ఠీ
नृपतेः
नृपत्योः
नृपतीनाम्
సప్తమీ
नृपतौ
नृपत्योः
नृपतिषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
नृपतिः
नृपती
नृपतयः
సంబోధన
नृपते
नृपती
नृपतयः
ద్వితీయా
नृपतिम्
नृपती
नृपतीन्
తృతీయా
नृपतिना
नृपतिभ्याम्
नृपतिभिः
చతుర్థీ
नृपतये
नृपतिभ्याम्
नृपतिभ्यः
పంచమీ
नृपतेः
नृपतिभ्याम्
नृपतिभ्यः
షష్ఠీ
नृपतेः
नृपत्योः
नृपतीनाम्
సప్తమీ
नृपतौ
नृपत्योः
नृपतिषु