Declension of नृपति

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
नृपतिः
नृपती
नृपतयः
Vocative
नृपते
नृपती
नृपतयः
Accusative
नृपतिम्
नृपती
नृपतीन्
Instrumental
नृपतिना
नृपतिभ्याम्
नृपतिभिः
Dative
नृपतये
नृपतिभ्याम्
नृपतिभ्यः
Ablative
नृपतेः
नृपतिभ्याम्
नृपतिभ्यः
Genitive
नृपतेः
नृपत्योः
नृपतीनाम्
Locative
नृपतौ
नृपत्योः
नृपतिषु
 
Sing.
Dual
Plu.
Nomin.
नृपतिः
नृपती
नृपतयः
Vocative
नृपते
नृपती
नृपतयः
Accus.
नृपतिम्
नृपती
नृपतीन्
Instrum.
नृपतिना
नृपतिभ्याम्
नृपतिभिः
Dative
नृपतये
नृपतिभ्याम्
नृपतिभ्यः
Ablative
नृपतेः
नृपतिभ्याम्
नृपतिभ्यः
Genitive
नृपतेः
नृपत्योः
नृपतीनाम्
Locative
नृपतौ
नृपत्योः
नृपतिषु