नुवनीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
नुवनीयः
नुवनीयौ
नुवनीयाः
సంబోధన
नुवनीय
नुवनीयौ
नुवनीयाः
ద్వితీయా
नुवनीयम्
नुवनीयौ
नुवनीयान्
తృతీయా
नुवनीयेन
नुवनीयाभ्याम्
नुवनीयैः
చతుర్థీ
नुवनीयाय
नुवनीयाभ्याम्
नुवनीयेभ्यः
పంచమీ
नुवनीयात् / नुवनीयाद्
नुवनीयाभ्याम्
नुवनीयेभ्यः
షష్ఠీ
नुवनीयस्य
नुवनीययोः
नुवनीयानाम्
సప్తమీ
नुवनीये
नुवनीययोः
नुवनीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
नुवनीयः
नुवनीयौ
नुवनीयाः
సంబోధన
नुवनीय
नुवनीयौ
नुवनीयाः
ద్వితీయా
नुवनीयम्
नुवनीयौ
नुवनीयान्
తృతీయా
नुवनीयेन
नुवनीयाभ्याम्
नुवनीयैः
చతుర్థీ
नुवनीयाय
नुवनीयाभ्याम्
नुवनीयेभ्यः
పంచమీ
नुवनीयात् / नुवनीयाद्
नुवनीयाभ्याम्
नुवनीयेभ्यः
షష్ఠీ
नुवनीयस्य
नुवनीययोः
नुवनीयानाम्
సప్తమీ
नुवनीये
नुवनीययोः
नुवनीयेषु


ఇతరులు