नुवनीय শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
नुवनीयः
नुवनीयौ
नुवनीयाः
সম্বোধন
नुवनीय
नुवनीयौ
नुवनीयाः
দ্বিতীয়া
नुवनीयम्
नुवनीयौ
नुवनीयान्
তৃতীয়া
नुवनीयेन
नुवनीयाभ्याम्
नुवनीयैः
চতুর্থী
नुवनीयाय
नुवनीयाभ्याम्
नुवनीयेभ्यः
পঞ্চমী
नुवनीयात् / नुवनीयाद्
नुवनीयाभ्याम्
नुवनीयेभ्यः
ষষ্ঠী
नुवनीयस्य
नुवनीययोः
नुवनीयानाम्
সপ্তমী
नुवनीये
नुवनीययोः
नुवनीयेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
नुवनीयः
नुवनीयौ
नुवनीयाः
সম্বোধন
नुवनीय
नुवनीयौ
नुवनीयाः
দ্বিতীয়া
नुवनीयम्
नुवनीयौ
नुवनीयान्
তৃতীয়া
नुवनीयेन
नुवनीयाभ्याम्
नुवनीयैः
চতুর্থী
नुवनीयाय
नुवनीयाभ्याम्
नुवनीयेभ्यः
পঞ্চমী
नुवनीयात् / नुवनीयाद्
नुवनीयाभ्याम्
नुवनीयेभ्यः
ষষ্ঠী
नुवनीयस्य
नुवनीययोः
नुवनीयानाम्
সপ্তমী
नुवनीये
नुवनीययोः
नुवनीयेषु


অন্যান্য