Declension of नुवनीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
नुवनीयः
नुवनीयौ
नुवनीयाः
Vocative
नुवनीय
नुवनीयौ
नुवनीयाः
Accusative
नुवनीयम्
नुवनीयौ
नुवनीयान्
Instrumental
नुवनीयेन
नुवनीयाभ्याम्
नुवनीयैः
Dative
नुवनीयाय
नुवनीयाभ्याम्
नुवनीयेभ्यः
Ablative
नुवनीयात् / नुवनीयाद्
नुवनीयाभ्याम्
नुवनीयेभ्यः
Genitive
नुवनीयस्य
नुवनीययोः
नुवनीयानाम्
Locative
नुवनीये
नुवनीययोः
नुवनीयेषु
 
Sing.
Dual
Plu.
Nomin.
नुवनीयः
नुवनीयौ
नुवनीयाः
Vocative
नुवनीय
नुवनीयौ
नुवनीयाः
Accus.
नुवनीयम्
नुवनीयौ
नुवनीयान्
Instrum.
नुवनीयेन
नुवनीयाभ्याम्
नुवनीयैः
Dative
नुवनीयाय
नुवनीयाभ्याम्
नुवनीयेभ्यः
Ablative
नुवनीयात् / नुवनीयाद्
नुवनीयाभ्याम्
नुवनीयेभ्यः
Genitive
नुवनीयस्य
नुवनीययोः
नुवनीयानाम्
Locative
नुवनीये
नुवनीययोः
नुवनीयेषु


Others