नीति శబ్ద రూపాలు

(స్త్రీ లింగం)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
नीतिः
नीती
नीतयः
సంబోధన
नीते
नीती
नीतयः
ద్వితీయా
नीतिम्
नीती
नीतीः
తృతీయా
नीत्या
नीतिभ्याम्
नीतिभिः
చతుర్థీ
नीत्यै / नीतये
नीतिभ्याम्
नीतिभ्यः
పంచమీ
नीत्याः / नीतेः
नीतिभ्याम्
नीतिभ्यः
షష్ఠీ
नीत्याः / नीतेः
नीत्योः
नीतीनाम्
సప్తమీ
नीत्याम् / नीतौ
नीत्योः
नीतिषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
नीतिः
नीती
नीतयः
సంబోధన
नीते
नीती
नीतयः
ద్వితీయా
नीतिम्
नीती
नीतीः
తృతీయా
नीत्या
नीतिभ्याम्
नीतिभिः
చతుర్థీ
नीत्यै / नीतये
नीतिभ्याम्
नीतिभ्यः
పంచమీ
नीत्याः / नीतेः
नीतिभ्याम्
नीतिभ्यः
షష్ఠీ
नीत्याः / नीतेः
नीत्योः
नीतीनाम्
సప్తమీ
नीत्याम् / नीतौ
नीत्योः
नीतिषु