नीति শব্দ রূপ

(স্ত্রীলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
नीतिः
नीती
नीतयः
সম্বোধন
नीते
नीती
नीतयः
দ্বিতীয়া
नीतिम्
नीती
नीतीः
তৃতীয়া
नीत्या
नीतिभ्याम्
नीतिभिः
চতুর্থী
नीत्यै / नीतये
नीतिभ्याम्
नीतिभ्यः
পঞ্চমী
नीत्याः / नीतेः
नीतिभ्याम्
नीतिभ्यः
ষষ্ঠী
नीत्याः / नीतेः
नीत्योः
नीतीनाम्
সপ্তমী
नीत्याम् / नीतौ
नीत्योः
नीतिषु
 
এক
দ্বিবচন
বহু.
প্রথমা
नीतिः
नीती
नीतयः
সম্বোধন
नीते
नीती
नीतयः
দ্বিতীয়া
नीतिम्
नीती
नीतीः
তৃতীয়া
नीत्या
नीतिभ्याम्
नीतिभिः
চতুর্থী
नीत्यै / नीतये
नीतिभ्याम्
नीतिभ्यः
পঞ্চমী
नीत्याः / नीतेः
नीतिभ्याम्
नीतिभ्यः
ষষ্ঠী
नीत्याः / नीतेः
नीत्योः
नीतीनाम्
সপ্তমী
नीत्याम् / नीतौ
नीत्योः
नीतिषु