Declension of नीति

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
नीतिः
नीती
नीतयः
Vocative
नीते
नीती
नीतयः
Accusative
नीतिम्
नीती
नीतीः
Instrumental
नीत्या
नीतिभ्याम्
नीतिभिः
Dative
नीत्यै / नीतये
नीतिभ्याम्
नीतिभ्यः
Ablative
नीत्याः / नीतेः
नीतिभ्याम्
नीतिभ्यः
Genitive
नीत्याः / नीतेः
नीत्योः
नीतीनाम्
Locative
नीत्याम् / नीतौ
नीत्योः
नीतिषु
 
Sing.
Dual
Plu.
Nomin.
नीतिः
नीती
नीतयः
Vocative
नीते
नीती
नीतयः
Accus.
नीतिम्
नीती
नीतीः
Instrum.
नीत्या
नीतिभ्याम्
नीतिभिः
Dative
नीत्यै / नीतये
नीतिभ्याम्
नीतिभ्यः
Ablative
नीत्याः / नीतेः
नीतिभ्याम्
नीतिभ्यः
Genitive
नीत्याः / नीतेः
नीत्योः
नीतीनाम्
Locative
नीत्याम् / नीतौ
नीत्योः
नीतिषु