निषूदन শব্দ রূপ
(ক্লিবলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
निषूदनम्
निषूदने
निषूदनानि
সম্বোধন
निषूदन
निषूदने
निषूदनानि
দ্বিতীয়া
निषूदनम्
निषूदने
निषूदनानि
তৃতীয়া
निषूदनेन
निषूदनाभ्याम्
निषूदनैः
চতুর্থী
निषूदनाय
निषूदनाभ्याम्
निषूदनेभ्यः
পঞ্চমী
निषूदनात् / निषूदनाद्
निषूदनाभ्याम्
निषूदनेभ्यः
ষষ্ঠী
निषूदनस्य
निषूदनयोः
निषूदनानाम्
সপ্তমী
निषूदने
निषूदनयोः
निषूदनेषु
এক
দ্বিবচন
বহু.
প্রথমা
निषूदनम्
निषूदने
निषूदनानि
সম্বোধন
निषूदन
निषूदने
निषूदनानि
দ্বিতীয়া
निषूदनम्
निषूदने
निषूदनानि
তৃতীয়া
निषूदनेन
निषूदनाभ्याम्
निषूदनैः
চতুর্থী
निषूदनाय
निषूदनाभ्याम्
निषूदनेभ्यः
পঞ্চমী
निषूदनात् / निषूदनाद्
निषूदनाभ्याम्
निषूदनेभ्यः
ষষ্ঠী
निषूदनस्य
निषूदनयोः
निषूदनानाम्
সপ্তমী
निषूदने
निषूदनयोः
निषूदनेषु
অন্যান্য