निशा শব্দ ৰূপ

(স্ত্ৰীলিংগ)

 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
निशा
निशे
निशाः
সম্বোধন
निशे
निशे
निशाः
দ্বিতীয়া
निशाम्
निशे
निशः / निशाः
তৃতীয়া
निशा / निशया
निड्भ्याम् / निशाभ्याम्
निड्भिः / निशाभिः
চতুৰ্থী
निशे / निशायै
निड्भ्याम् / निशाभ्याम्
निड्भ्यः / निशाभ्यः
পঞ্চমী
निशः / निशायाः
निड्भ्याम् / निशाभ्याम्
निड्भ्यः / निशाभ्यः
ষষ্ঠী
निशः / निशायाः
निशोः / निशयोः
निशाम् / निशानाम्
সপ্তমী
निशि / निशायाम्
निशोः / निशयोः
निट्त्सु / निट्सु / निशासु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
निशा
निशे
निशाः
সম্বোধন
निशे
निशे
निशाः
দ্বিতীয়া
निशाम्
निशे
निशः / निशाः
তৃতীয়া
निशा / निशया
निड्भ्याम् / निशाभ्याम्
निड्भिः / निशाभिः
চতুৰ্থী
निशे / निशायै
निड्भ्याम् / निशाभ्याम्
निड्भ्यः / निशाभ्यः
পঞ্চমী
निशः / निशायाः
निड्भ्याम् / निशाभ्याम्
निड्भ्यः / निशाभ्यः
ষষ্ঠী
निशः / निशायाः
निशोः / निशयोः
निशाम् / निशानाम्
সপ্তমী
निशि / निशायाम्
निशोः / निशयोः
निट्त्सु / निट्सु / निशासु


অন্য