निशा - (स्त्री) ৰ তুলনা


 
প্ৰথমা  একবচন
निशा
विश्वपाः
हाहाः
जरा
नासिका
रमा
द्वितीया
सर्वा
প্ৰথমা  দ্ৱিৱচন
निशे
विश्वपौ
हाहौ
जरसौ / जरे
नासिके
रमे
द्वितीये
सर्वे
প্ৰথমা  বহুবচন
निशाः
विश्वपाः
हाहाः
जरसः / जराः
नासिकाः
रमाः
द्वितीयाः
सर्वाः
সম্বোধন  একবচন
निशे
विश्वपाः
हाहाः
जरे
नासिके
रमे
द्वितीये
सर्वे
সম্বোধন  দ্ৱিৱচন
निशे
विश्वपौ
हाहौ
जरसौ / जरे
नासिके
रमे
द्वितीये
सर्वे
সম্বোধন  বহুবচন
निशाः
विश्वपाः
हाहाः
जरसः / जराः
नासिकाः
रमाः
द्वितीयाः
सर्वाः
দ্বিতীয়া  একবচন
निशाम्
विश्वपाम्
हाहाम्
जरसम् / जराम्
नासिकाम्
रमाम्
द्वितीयाम्
सर्वाम्
দ্বিতীয়া  দ্ৱিৱচন
निशे
विश्वपौ
हाहौ
जरसौ / जरे
नासिके
रमे
द्वितीये
सर्वे
দ্বিতীয়া  বহুবচন
निशः / निशाः
विश्वपः
हाहान्
जरसः / जराः
नसः / नासिकाः
रमाः
द्वितीयाः
सर्वाः
তৃতীয়া  একবচন
निशा / निशया
विश्वपा
हाहा
जरसा / जरया
नसा / नासिकया
रमया
द्वितीयया
सर्वया
তৃতীয়া  দ্ৱিৱচন
निड्भ्याम् / निशाभ्याम्
विश्वपाभ्याम्
हाहाभ्याम्
जराभ्याम्
नोभ्याम् / नासिकाभ्याम्
रमाभ्याम्
द्वितीयाभ्याम्
सर्वाभ्याम्
তৃতীয়া  বহুবচন
निड्भिः / निशाभिः
विश्वपाभिः
हाहाभिः
जराभिः
नोभिः / नासिकाभिः
रमाभिः
द्वितीयाभिः
सर्वाभिः
চতুৰ্থী  একবচন
निशे / निशायै
विश्वपे
हाहै
जरसे / जरायै
नसे / नासिकायै
रमायै
द्वितीयस्यै / द्वितीयायै
सर्वस्यै
চতুৰ্থী  দ্ৱিৱচন
निड्भ्याम् / निशाभ्याम्
विश्वपाभ्याम्
हाहाभ्याम्
जराभ्याम्
नोभ्याम् / नासिकाभ्याम्
रमाभ्याम्
द्वितीयाभ्याम्
सर्वाभ्याम्
চতুৰ্থী  বহুবচন
निड्भ्यः / निशाभ्यः
विश्वपाभ्यः
हाहाभ्यः
जराभ्यः
नोभ्यः / नासिकाभ्यः
रमाभ्यः
द्वितीयाभ्यः
सर्वाभ्यः
পঞ্চমী  একবচন
निशः / निशायाः
विश्वपः
हाहाः
जरसः / जरायाः
नसः / नासिकायाः
रमायाः
द्वितीयस्याः / द्वितीयायाः
सर्वस्याः
পঞ্চমী  দ্ৱিৱচন
निड्भ्याम् / निशाभ्याम्
विश्वपाभ्याम्
हाहाभ्याम्
जराभ्याम्
नोभ्याम् / नासिकाभ्याम्
रमाभ्याम्
द्वितीयाभ्याम्
सर्वाभ्याम्
পঞ্চমী  বহুবচন
निड्भ्यः / निशाभ्यः
विश्वपाभ्यः
हाहाभ्यः
जराभ्यः
नोभ्यः / नासिकाभ्यः
रमाभ्यः
द्वितीयाभ्यः
सर्वाभ्यः
ষষ্ঠী  একবচন
निशः / निशायाः
विश्वपः
हाहाः
जरसः / जरायाः
नसः / नासिकायाः
रमायाः
द्वितीयस्याः / द्वितीयायाः
सर्वस्याः
ষষ্ঠী  দ্ৱিৱচন
निशोः / निशयोः
विश्वपोः
हाहौः
जरसोः / जरयोः
नसोः / नासिकयोः
रमयोः
द्वितीययोः
सर्वयोः
ষষ্ঠী  বহুবচন
निशाम् / निशानाम्
विश्वपाम्
हाहाम्
जरसाम् / जराणाम्
नसाम् / नासिकानाम्
रमाणाम्
द्वितीयानाम्
सर्वासाम्
সপ্তমী  একবচন
निशि / निशायाम्
विश्वपि
हाहे
जरसि / जरायाम्
नसि / नासिकायाम्
रमायाम्
द्वितीयस्याम् / द्वितीयायाम्
सर्वस्याम्
সপ্তমী  দ্ৱিৱচন
निशोः / निशयोः
विश्वपोः
हाहौः
जरसोः / जरयोः
नसोः / नासिकयोः
रमयोः
द्वितीययोः
सर्वयोः
সপ্তমী  বহুবচন
निट्त्सु / निट्सु / निशासु
विश्वपासु
हाहासु
जरासु
नःसु / नस्सु / नासिकासु
रमासु
द्वितीयासु
सर्वासु
প্ৰথমা  একবচন
विश्वपाः
हाहाः
প্ৰথমা  দ্ৱিৱচন
विश्वपौ
जरसौ / जरे
প্ৰথমা  বহুবচন
विश्वपाः
हाहाः
जरसः / जराः
সম্বোধন  একবচন
विश्वपाः
हाहाः
সম্বোধন  দ্ৱিৱচন
विश्वपौ
जरसौ / जरे
সম্বোধন  বহুবচন
विश्वपाः
हाहाः
जरसः / जराः
দ্বিতীয়া  একবচন
विश्वपाम्
हाहाम्
जरसम् / जराम्
द्वितीयाम्
দ্বিতীয়া  দ্ৱিৱচন
विश्वपौ
जरसौ / जरे
দ্বিতীয়া  বহুবচন
निशः / निशाः
विश्वपः
हाहान्
जरसः / जराः
नसः / नासिकाः
তৃতীয়া  একবচন
निशा / निशया
विश्वपा
जरसा / जरया
नसा / नासिकया
তৃতীয়া  দ্ৱিৱচন
निड्भ्याम् / निशाभ्याम्
विश्वपाभ्याम्
हाहाभ्याम्
जराभ्याम्
नोभ्याम् / नासिकाभ्याम्
रमाभ्याम्
द्वितीयाभ्याम्
सर्वाभ्याम्
তৃতীয়া  বহুবচন
निड्भिः / निशाभिः
विश्वपाभिः
हाहाभिः
नोभिः / नासिकाभिः
द्वितीयाभिः
सर्वाभिः
চতুৰ্থী  একবচন
निशे / निशायै
विश्वपे
जरसे / जरायै
नसे / नासिकायै
द्वितीयस्यै / द्वितीयायै
सर्वस्यै
চতুৰ্থী  দ্ৱিৱচন
निड्भ्याम् / निशाभ्याम्
विश्वपाभ्याम्
हाहाभ्याम्
जराभ्याम्
नोभ्याम् / नासिकाभ्याम्
रमाभ्याम्
द्वितीयाभ्याम्
सर्वाभ्याम्
চতুৰ্থী  বহুবচন
निड्भ्यः / निशाभ्यः
विश्वपाभ्यः
हाहाभ्यः
जराभ्यः
नोभ्यः / नासिकाभ्यः
रमाभ्यः
द्वितीयाभ्यः
सर्वाभ्यः
পঞ্চমী  একবচন
निशः / निशायाः
विश्वपः
हाहाः
जरसः / जरायाः
नसः / नासिकायाः
द्वितीयस्याः / द्वितीयायाः
सर्वस्याः
পঞ্চমী  দ্ৱিৱচন
निड्भ्याम् / निशाभ्याम्
विश्वपाभ्याम्
हाहाभ्याम्
जराभ्याम्
नोभ्याम् / नासिकाभ्याम्
रमाभ्याम्
द्वितीयाभ्याम्
सर्वाभ्याम्
পঞ্চমী  বহুবচন
निड्भ्यः / निशाभ्यः
विश्वपाभ्यः
हाहाभ्यः
जराभ्यः
नोभ्यः / नासिकाभ्यः
रमाभ्यः
द्वितीयाभ्यः
सर्वाभ्यः
ষষ্ঠী  একবচন
निशः / निशायाः
विश्वपः
हाहाः
जरसः / जरायाः
नसः / नासिकायाः
द्वितीयस्याः / द्वितीयायाः
सर्वस्याः
ষষ্ঠী  দ্ৱিৱচন
निशोः / निशयोः
विश्वपोः
हाहौः
जरसोः / जरयोः
नसोः / नासिकयोः
द्वितीययोः
ষষ্ঠী  বহুবচন
निशाम् / निशानाम्
विश्वपाम्
हाहाम्
जरसाम् / जराणाम्
नसाम् / नासिकानाम्
रमाणाम्
द्वितीयानाम्
सर्वासाम्
সপ্তমী  একবচন
निशि / निशायाम्
विश्वपि
जरसि / जरायाम्
नसि / नासिकायाम्
रमायाम्
द्वितीयस्याम् / द्वितीयायाम्
सर्वस्याम्
সপ্তমী  দ্ৱিৱচন
निशोः / निशयोः
विश्वपोः
हाहौः
जरसोः / जरयोः
नसोः / नासिकयोः
द्वितीययोः
সপ্তমী  বহুবচন
निट्त्सु / निट्सु / निशासु
विश्वपासु
हाहासु
नःसु / नस्सु / नासिकासु
द्वितीयासु