Declension of निवासयितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
निवासयितव्यः
निवासयितव्यौ
निवासयितव्याः
Vocative
निवासयितव्य
निवासयितव्यौ
निवासयितव्याः
Accusative
निवासयितव्यम्
निवासयितव्यौ
निवासयितव्यान्
Instrumental
निवासयितव्येन
निवासयितव्याभ्याम्
निवासयितव्यैः
Dative
निवासयितव्याय
निवासयितव्याभ्याम्
निवासयितव्येभ्यः
Ablative
निवासयितव्यात् / निवासयितव्याद्
निवासयितव्याभ्याम्
निवासयितव्येभ्यः
Genitive
निवासयितव्यस्य
निवासयितव्ययोः
निवासयितव्यानाम्
Locative
निवासयितव्ये
निवासयितव्ययोः
निवासयितव्येषु
 
Sing.
Dual
Plu.
Nomin.
निवासयितव्यः
निवासयितव्यौ
निवासयितव्याः
Vocative
निवासयितव्य
निवासयितव्यौ
निवासयितव्याः
Accus.
निवासयितव्यम्
निवासयितव्यौ
निवासयितव्यान्
Instrum.
निवासयितव्येन
निवासयितव्याभ्याम्
निवासयितव्यैः
Dative
निवासयितव्याय
निवासयितव्याभ्याम्
निवासयितव्येभ्यः
Ablative
निवासयितव्यात् / निवासयितव्याद्
निवासयितव्याभ्याम्
निवासयितव्येभ्यः
Genitive
निवासयितव्यस्य
निवासयितव्ययोः
निवासयितव्यानाम्
Locative
निवासयितव्ये
निवासयितव्ययोः
निवासयितव्येषु


Others