Declension of निर्मल

(Neuter)

 
 
 
Singular
Dual
Plural
Nominative
निर्मलम्
निर्मले
निर्मलानि
Vocative
निर्मल
निर्मले
निर्मलानि
Accusative
निर्मलम्
निर्मले
निर्मलानि
Instrumental
निर्मलेन
निर्मलाभ्याम्
निर्मलैः
Dative
निर्मलाय
निर्मलाभ्याम्
निर्मलेभ्यः
Ablative
निर्मलात् / निर्मलाद्
निर्मलाभ्याम्
निर्मलेभ्यः
Genitive
निर्मलस्य
निर्मलयोः
निर्मलानाम्
Locative
निर्मले
निर्मलयोः
निर्मलेषु
 
Sing.
Dual
Plu.
Nomin.
निर्मलम्
निर्मले
निर्मलानि
Vocative
निर्मल
निर्मले
निर्मलानि
Accus.
निर्मलम्
निर्मले
निर्मलानि
Instrum.
निर्मलेन
निर्मलाभ्याम्
निर्मलैः
Dative
निर्मलाय
निर्मलाभ्याम्
निर्मलेभ्यः
Ablative
निर्मलात् / निर्मलाद्
निर्मलाभ्याम्
निर्मलेभ्यः
Genitive
निर्मलस्य
निर्मलयोः
निर्मलानाम्
Locative
निर्मले
निर्मलयोः
निर्मलेषु


Others