निर्देश శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
निर्देशः
निर्देशौ
निर्देशाः
సంబోధన
निर्देश
निर्देशौ
निर्देशाः
ద్వితీయా
निर्देशम्
निर्देशौ
निर्देशान्
తృతీయా
निर्देशेन
निर्देशाभ्याम्
निर्देशैः
చతుర్థీ
निर्देशाय
निर्देशाभ्याम्
निर्देशेभ्यः
పంచమీ
निर्देशात् / निर्देशाद्
निर्देशाभ्याम्
निर्देशेभ्यः
షష్ఠీ
निर्देशस्य
निर्देशयोः
निर्देशानाम्
సప్తమీ
निर्देशे
निर्देशयोः
निर्देशेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
निर्देशः
निर्देशौ
निर्देशाः
సంబోధన
निर्देश
निर्देशौ
निर्देशाः
ద్వితీయా
निर्देशम्
निर्देशौ
निर्देशान्
తృతీయా
निर्देशेन
निर्देशाभ्याम्
निर्देशैः
చతుర్థీ
निर्देशाय
निर्देशाभ्याम्
निर्देशेभ्यः
పంచమీ
निर्देशात् / निर्देशाद्
निर्देशाभ्याम्
निर्देशेभ्यः
షష్ఠీ
निर्देशस्य
निर्देशयोः
निर्देशानाम्
సప్తమీ
निर्देशे
निर्देशयोः
निर्देशेषु