निर्देश শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
निर्देशः
निर्देशौ
निर्देशाः
সম্বোধন
निर्देश
निर्देशौ
निर्देशाः
দ্বিতীয়া
निर्देशम्
निर्देशौ
निर्देशान्
তৃতীয়া
निर्देशेन
निर्देशाभ्याम्
निर्देशैः
চতুর্থী
निर्देशाय
निर्देशाभ्याम्
निर्देशेभ्यः
পঞ্চমী
निर्देशात् / निर्देशाद्
निर्देशाभ्याम्
निर्देशेभ्यः
ষষ্ঠী
निर्देशस्य
निर्देशयोः
निर्देशानाम्
সপ্তমী
निर्देशे
निर्देशयोः
निर्देशेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
निर्देशः
निर्देशौ
निर्देशाः
সম্বোধন
निर्देश
निर्देशौ
निर्देशाः
দ্বিতীয়া
निर्देशम्
निर्देशौ
निर्देशान्
তৃতীয়া
निर्देशेन
निर्देशाभ्याम्
निर्देशैः
চতুর্থী
निर्देशाय
निर्देशाभ्याम्
निर्देशेभ्यः
পঞ্চমী
निर्देशात् / निर्देशाद्
निर्देशाभ्याम्
निर्देशेभ्यः
ষষ্ঠী
निर्देशस्य
निर्देशयोः
निर्देशानाम्
সপ্তমী
निर्देशे
निर्देशयोः
निर्देशेषु