Declension of निर्देश

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
निर्देशः
निर्देशौ
निर्देशाः
Vocative
निर्देश
निर्देशौ
निर्देशाः
Accusative
निर्देशम्
निर्देशौ
निर्देशान्
Instrumental
निर्देशेन
निर्देशाभ्याम्
निर्देशैः
Dative
निर्देशाय
निर्देशाभ्याम्
निर्देशेभ्यः
Ablative
निर्देशात् / निर्देशाद्
निर्देशाभ्याम्
निर्देशेभ्यः
Genitive
निर्देशस्य
निर्देशयोः
निर्देशानाम्
Locative
निर्देशे
निर्देशयोः
निर्देशेषु
 
Sing.
Dual
Plu.
Nomin.
निर्देशः
निर्देशौ
निर्देशाः
Vocative
निर्देश
निर्देशौ
निर्देशाः
Accus.
निर्देशम्
निर्देशौ
निर्देशान्
Instrum.
निर्देशेन
निर्देशाभ्याम्
निर्देशैः
Dative
निर्देशाय
निर्देशाभ्याम्
निर्देशेभ्यः
Ablative
निर्देशात् / निर्देशाद्
निर्देशाभ्याम्
निर्देशेभ्यः
Genitive
निर्देशस्य
निर्देशयोः
निर्देशानाम्
Locative
निर्देशे
निर्देशयोः
निर्देशेषु