Declension of निरामय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
निरामयः
निरामयौ
निरामयाः
Vocative
निरामय
निरामयौ
निरामयाः
Accusative
निरामयम्
निरामयौ
निरामयान्
Instrumental
निरामयेण
निरामयाभ्याम्
निरामयैः
Dative
निरामयाय
निरामयाभ्याम्
निरामयेभ्यः
Ablative
निरामयात् / निरामयाद्
निरामयाभ्याम्
निरामयेभ्यः
Genitive
निरामयस्य
निरामययोः
निरामयाणाम्
Locative
निरामये
निरामययोः
निरामयेषु
 
Sing.
Dual
Plu.
Nomin.
निरामयः
निरामयौ
निरामयाः
Vocative
निरामय
निरामयौ
निरामयाः
Accus.
निरामयम्
निरामयौ
निरामयान्
Instrum.
निरामयेण
निरामयाभ्याम्
निरामयैः
Dative
निरामयाय
निरामयाभ्याम्
निरामयेभ्यः
Ablative
निरामयात् / निरामयाद्
निरामयाभ्याम्
निरामयेभ्यः
Genitive
निरामयस्य
निरामययोः
निरामयाणाम्
Locative
निरामये
निरामययोः
निरामयेषु