निन्वितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
निन्वितव्यः
निन्वितव्यौ
निन्वितव्याः
సంబోధన
निन्वितव्य
निन्वितव्यौ
निन्वितव्याः
ద్వితీయా
निन्वितव्यम्
निन्वितव्यौ
निन्वितव्यान्
తృతీయా
निन्वितव्येन
निन्वितव्याभ्याम्
निन्वितव्यैः
చతుర్థీ
निन्वितव्याय
निन्वितव्याभ्याम्
निन्वितव्येभ्यः
పంచమీ
निन्वितव्यात् / निन्वितव्याद्
निन्वितव्याभ्याम्
निन्वितव्येभ्यः
షష్ఠీ
निन्वितव्यस्य
निन्वितव्ययोः
निन्वितव्यानाम्
సప్తమీ
निन्वितव्ये
निन्वितव्ययोः
निन्वितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
निन्वितव्यः
निन्वितव्यौ
निन्वितव्याः
సంబోధన
निन्वितव्य
निन्वितव्यौ
निन्वितव्याः
ద్వితీయా
निन्वितव्यम्
निन्वितव्यौ
निन्वितव्यान्
తృతీయా
निन्वितव्येन
निन्वितव्याभ्याम्
निन्वितव्यैः
చతుర్థీ
निन्वितव्याय
निन्वितव्याभ्याम्
निन्वितव्येभ्यः
పంచమీ
निन्वितव्यात् / निन्वितव्याद्
निन्वितव्याभ्याम्
निन्वितव्येभ्यः
షష్ఠీ
निन्वितव्यस्य
निन्वितव्ययोः
निन्वितव्यानाम्
సప్తమీ
निन्वितव्ये
निन्वितव्ययोः
निन्वितव्येषु


ఇతరులు