निन्वितव्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
निन्वितव्यः
निन्वितव्यौ
निन्वितव्याः
সম্বোধন
निन्वितव्य
निन्वितव्यौ
निन्वितव्याः
দ্বিতীয়া
निन्वितव्यम्
निन्वितव्यौ
निन्वितव्यान्
তৃতীয়া
निन्वितव्येन
निन्वितव्याभ्याम्
निन्वितव्यैः
চতুর্থী
निन्वितव्याय
निन्वितव्याभ्याम्
निन्वितव्येभ्यः
পঞ্চমী
निन्वितव्यात् / निन्वितव्याद्
निन्वितव्याभ्याम्
निन्वितव्येभ्यः
ষষ্ঠী
निन्वितव्यस्य
निन्वितव्ययोः
निन्वितव्यानाम्
সপ্তমী
निन्वितव्ये
निन्वितव्ययोः
निन्वितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
निन्वितव्यः
निन्वितव्यौ
निन्वितव्याः
সম্বোধন
निन्वितव्य
निन्वितव्यौ
निन्वितव्याः
দ্বিতীয়া
निन्वितव्यम्
निन्वितव्यौ
निन्वितव्यान्
তৃতীয়া
निन्वितव्येन
निन्वितव्याभ्याम्
निन्वितव्यैः
চতুর্থী
निन्वितव्याय
निन्वितव्याभ्याम्
निन्वितव्येभ्यः
পঞ্চমী
निन्वितव्यात् / निन्वितव्याद्
निन्वितव्याभ्याम्
निन्वितव्येभ्यः
ষষ্ঠী
निन्वितव्यस्य
निन्वितव्ययोः
निन्वितव्यानाम्
সপ্তমী
निन्वितव्ये
निन्वितव्ययोः
निन्वितव्येषु


অন্যান্য