निन्द् + यङ् + णिच् + सन् ధాతు రూపాలు - णिदिँ कुत्सायाम् - भ्वादिः - కర్మణి ప్రయోగం ఆత్మనే పద
లట్ లకార
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
లిట్ లకార
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
లుట్ లకార
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
లృట్ లకార
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
లోట్ లకార
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
లఙ్ లకార
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
విధిలిఙ్ లకార
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
ఆశీర్లిఙ్ లకార
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
లుఙ్ లకార
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
లృఙ్ లకార
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
లట్ లకార
ఏక.
ద్వి.
బహు.
ప్రథమ
नेनिन्द्ययिष्यते
नेनिन्द्ययिष्येते
नेनिन्द्ययिष्यन्ते
మధ్యమ
नेनिन्द्ययिष्यसे
नेनिन्द्ययिष्येथे
नेनिन्द्ययिष्यध्वे
ఉత్తమ
नेनिन्द्ययिष्ये
नेनिन्द्ययिष्यावहे
नेनिन्द्ययिष्यामहे
లిట్ లకార
ఏక.
ద్వి.
బహు.
ప్రథమ
नेनिन्द्ययिषाञ्चक्रे / नेनिन्द्ययिषांचक्रे / नेनिन्द्ययिषाम्बभूवे / नेनिन्द्ययिषांबभूवे / नेनिन्द्ययिषामाहे
नेनिन्द्ययिषाञ्चक्राते / नेनिन्द्ययिषांचक्राते / नेनिन्द्ययिषाम्बभूवाते / नेनिन्द्ययिषांबभूवाते / नेनिन्द्ययिषामासाते
नेनिन्द्ययिषाञ्चक्रिरे / नेनिन्द्ययिषांचक्रिरे / नेनिन्द्ययिषाम्बभूविरे / नेनिन्द्ययिषांबभूविरे / नेनिन्द्ययिषामासिरे
మధ్యమ
नेनिन्द्ययिषाञ्चकृषे / नेनिन्द्ययिषांचकृषे / नेनिन्द्ययिषाम्बभूविषे / नेनिन्द्ययिषांबभूविषे / नेनिन्द्ययिषामासिषे
नेनिन्द्ययिषाञ्चक्राथे / नेनिन्द्ययिषांचक्राथे / नेनिन्द्ययिषाम्बभूवाथे / नेनिन्द्ययिषांबभूवाथे / नेनिन्द्ययिषामासाथे
नेनिन्द्ययिषाञ्चकृढ्वे / नेनिन्द्ययिषांचकृढ्वे / नेनिन्द्ययिषाम्बभूविध्वे / नेनिन्द्ययिषांबभूविध्वे / नेनिन्द्ययिषाम्बभूविढ्वे / नेनिन्द्ययिषांबभूविढ्वे / नेनिन्द्ययिषामासिध्वे
ఉత్తమ
नेनिन्द्ययिषाञ्चक्रे / नेनिन्द्ययिषांचक्रे / नेनिन्द्ययिषाम्बभूवे / नेनिन्द्ययिषांबभूवे / नेनिन्द्ययिषामाहे
नेनिन्द्ययिषाञ्चकृवहे / नेनिन्द्ययिषांचकृवहे / नेनिन्द्ययिषाम्बभूविवहे / नेनिन्द्ययिषांबभूविवहे / नेनिन्द्ययिषामासिवहे
नेनिन्द्ययिषाञ्चकृमहे / नेनिन्द्ययिषांचकृमहे / नेनिन्द्ययिषाम्बभूविमहे / नेनिन्द्ययिषांबभूविमहे / नेनिन्द्ययिषामासिमहे
లుట్ లకార
ఏక.
ద్వి.
బహు.
ప్రథమ
नेनिन्द्ययिषिता
नेनिन्द्ययिषितारौ
नेनिन्द्ययिषितारः
మధ్యమ
नेनिन्द्ययिषितासे
नेनिन्द्ययिषितासाथे
नेनिन्द्ययिषिताध्वे
ఉత్తమ
नेनिन्द्ययिषिताहे
नेनिन्द्ययिषितास्वहे
नेनिन्द्ययिषितास्महे
లృట్ లకార
ఏక.
ద్వి.
బహు.
ప్రథమ
नेनिन्द्ययिषिष्यते
नेनिन्द्ययिषिष्येते
नेनिन्द्ययिषिष्यन्ते
మధ్యమ
नेनिन्द्ययिषिष्यसे
नेनिन्द्ययिषिष्येथे
नेनिन्द्ययिषिष्यध्वे
ఉత్తమ
नेनिन्द्ययिषिष्ये
नेनिन्द्ययिषिष्यावहे
नेनिन्द्ययिषिष्यामहे
లోట్ లకార
ఏక.
ద్వి.
బహు.
ప్రథమ
नेनिन्द्ययिष्यताम्
नेनिन्द्ययिष्येताम्
नेनिन्द्ययिष्यन्ताम्
మధ్యమ
नेनिन्द्ययिष्यस्व
नेनिन्द्ययिष्येथाम्
नेनिन्द्ययिष्यध्वम्
ఉత్తమ
नेनिन्द्ययिष्यै
नेनिन्द्ययिष्यावहै
नेनिन्द्ययिष्यामहै
లఙ్ లకార
ఏక.
ద్వి.
బహు.
ప్రథమ
अनेनिन्द्ययिष्यत
अनेनिन्द्ययिष्येताम्
अनेनिन्द्ययिष्यन्त
మధ్యమ
अनेनिन्द्ययिष्यथाः
अनेनिन्द्ययिष्येथाम्
अनेनिन्द्ययिष्यध्वम्
ఉత్తమ
अनेनिन्द्ययिष्ये
अनेनिन्द्ययिष्यावहि
अनेनिन्द्ययिष्यामहि
విధిలిఙ్ లకార
ఏక.
ద్వి.
బహు.
ప్రథమ
नेनिन्द्ययिष्येत
नेनिन्द्ययिष्येयाताम्
नेनिन्द्ययिष्येरन्
మధ్యమ
नेनिन्द्ययिष्येथाः
नेनिन्द्ययिष्येयाथाम्
नेनिन्द्ययिष्येध्वम्
ఉత్తమ
नेनिन्द्ययिष्येय
नेनिन्द्ययिष्येवहि
नेनिन्द्ययिष्येमहि
ఆశీర్లిఙ్ లకార
ఏక.
ద్వి.
బహు.
ప్రథమ
नेनिन्द्ययिषिषीष्ट
नेनिन्द्ययिषिषीयास्ताम्
नेनिन्द्ययिषिषीरन्
మధ్యమ
नेनिन्द्ययिषिषीष्ठाः
नेनिन्द्ययिषिषीयास्थाम्
नेनिन्द्ययिषिषीध्वम्
ఉత్తమ
नेनिन्द्ययिषिषीय
नेनिन्द्ययिषिषीवहि
नेनिन्द्ययिषिषीमहि
లుఙ్ లకార
ఏక.
ద్వి.
బహు.
ప్రథమ
अनेनिन्द्ययिषि
अनेनिन्द्ययिषिषाताम्
अनेनिन्द्ययिषिषत
మధ్యమ
अनेनिन्द्ययिषिष्ठाः
अनेनिन्द्ययिषिषाथाम्
अनेनिन्द्ययिषिढ्वम्
ఉత్తమ
अनेनिन्द्ययिषिषि
अनेनिन्द्ययिषिष्वहि
अनेनिन्द्ययिषिष्महि
లృఙ్ లకార
ఏక.
ద్వి.
బహు.
ప్రథమ
अनेनिन्द्ययिषिष्यत
अनेनिन्द्ययिषिष्येताम्
अनेनिन्द्ययिषिष्यन्त
మధ్యమ
अनेनिन्द्ययिषिष्यथाः
अनेनिन्द्ययिषिष्येथाम्
अनेनिन्द्ययिषिष्यध्वम्
ఉత్తమ
अनेनिन्द्ययिषिष्ये
अनेनिन्द्ययिषिष्यावहि
अनेनिन्द्ययिषिष्यामहि