निन्दनीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
निन्दनीयः
निन्दनीयौ
निन्दनीयाः
సంబోధన
निन्दनीय
निन्दनीयौ
निन्दनीयाः
ద్వితీయా
निन्दनीयम्
निन्दनीयौ
निन्दनीयान्
తృతీయా
निन्दनीयेन
निन्दनीयाभ्याम्
निन्दनीयैः
చతుర్థీ
निन्दनीयाय
निन्दनीयाभ्याम्
निन्दनीयेभ्यः
పంచమీ
निन्दनीयात् / निन्दनीयाद्
निन्दनीयाभ्याम्
निन्दनीयेभ्यः
షష్ఠీ
निन्दनीयस्य
निन्दनीययोः
निन्दनीयानाम्
సప్తమీ
निन्दनीये
निन्दनीययोः
निन्दनीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
निन्दनीयः
निन्दनीयौ
निन्दनीयाः
సంబోధన
निन्दनीय
निन्दनीयौ
निन्दनीयाः
ద్వితీయా
निन्दनीयम्
निन्दनीयौ
निन्दनीयान्
తృతీయా
निन्दनीयेन
निन्दनीयाभ्याम्
निन्दनीयैः
చతుర్థీ
निन्दनीयाय
निन्दनीयाभ्याम्
निन्दनीयेभ्यः
పంచమీ
निन्दनीयात् / निन्दनीयाद्
निन्दनीयाभ्याम्
निन्दनीयेभ्यः
షష్ఠీ
निन्दनीयस्य
निन्दनीययोः
निन्दनीयानाम्
సప్తమీ
निन्दनीये
निन्दनीययोः
निन्दनीयेषु


ఇతరులు