निधि శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
निधिः
निधी
निधयः
సంబోధన
निधे
निधी
निधयः
ద్వితీయా
निधिम्
निधी
निधीन्
తృతీయా
निधिना
निधिभ्याम्
निधिभिः
చతుర్థీ
निधये
निधिभ्याम्
निधिभ्यः
పంచమీ
निधेः
निधिभ्याम्
निधिभ्यः
షష్ఠీ
निधेः
निध्योः
निधीनाम्
సప్తమీ
निधौ
निध्योः
निधिषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
निधिः
निधी
निधयः
సంబోధన
निधे
निधी
निधयः
ద్వితీయా
निधिम्
निधी
निधीन्
తృతీయా
निधिना
निधिभ्याम्
निधिभिः
చతుర్థీ
निधये
निधिभ्याम्
निधिभ्यः
పంచమీ
निधेः
निधिभ्याम्
निधिभ्यः
షష్ఠీ
निधेः
निध्योः
निधीनाम्
సప్తమీ
निधौ
निध्योः
निधिषु