Declension of निधि

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
निधिः
निधी
निधयः
Vocative
निधे
निधी
निधयः
Accusative
निधिम्
निधी
निधीन्
Instrumental
निधिना
निधिभ्याम्
निधिभिः
Dative
निधये
निधिभ्याम्
निधिभ्यः
Ablative
निधेः
निधिभ्याम्
निधिभ्यः
Genitive
निधेः
निध्योः
निधीनाम्
Locative
निधौ
निध्योः
निधिषु
 
Sing.
Dual
Plu.
Nomin.
निधिः
निधी
निधयः
Vocative
निधे
निधी
निधयः
Accus.
निधिम्
निधी
निधीन्
Instrum.
निधिना
निधिभ्याम्
निधिभिः
Dative
निधये
निधिभ्याम्
निधिभ्यः
Ablative
निधेः
निधिभ्याम्
निधिभ्यः
Genitive
निधेः
निध्योः
निधीनाम्
Locative
निधौ
निध्योः
निधिषु