Declension of निक्षित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
निक्षितः
निक्षितौ
निक्षिताः
Vocative
निक्षित
निक्षितौ
निक्षिताः
Accusative
निक्षितम्
निक्षितौ
निक्षितान्
Instrumental
निक्षितेन
निक्षिताभ्याम्
निक्षितैः
Dative
निक्षिताय
निक्षिताभ्याम्
निक्षितेभ्यः
Ablative
निक्षितात् / निक्षिताद्
निक्षिताभ्याम्
निक्षितेभ्यः
Genitive
निक्षितस्य
निक्षितयोः
निक्षितानाम्
Locative
निक्षिते
निक्षितयोः
निक्षितेषु
 
Sing.
Dual
Plu.
Nomin.
निक्षितः
निक्षितौ
निक्षिताः
Vocative
निक्षित
निक्षितौ
निक्षिताः
Accus.
निक्षितम्
निक्षितौ
निक्षितान्
Instrum.
निक्षितेन
निक्षिताभ्याम्
निक्षितैः
Dative
निक्षिताय
निक्षिताभ्याम्
निक्षितेभ्यः
Ablative
निक्षितात् / निक्षिताद्
निक्षिताभ्याम्
निक्षितेभ्यः
Genitive
निक्षितस्य
निक्षितयोः
निक्षितानाम्
Locative
निक्षिते
निक्षितयोः
निक्षितेषु


Others