निंसितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
निंसितव्यः
निंसितव्यौ
निंसितव्याः
సంబోధన
निंसितव्य
निंसितव्यौ
निंसितव्याः
ద్వితీయా
निंसितव्यम्
निंसितव्यौ
निंसितव्यान्
తృతీయా
निंसितव्येन
निंसितव्याभ्याम्
निंसितव्यैः
చతుర్థీ
निंसितव्याय
निंसितव्याभ्याम्
निंसितव्येभ्यः
పంచమీ
निंसितव्यात् / निंसितव्याद्
निंसितव्याभ्याम्
निंसितव्येभ्यः
షష్ఠీ
निंसितव्यस्य
निंसितव्ययोः
निंसितव्यानाम्
సప్తమీ
निंसितव्ये
निंसितव्ययोः
निंसितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
निंसितव्यः
निंसितव्यौ
निंसितव्याः
సంబోధన
निंसितव्य
निंसितव्यौ
निंसितव्याः
ద్వితీయా
निंसितव्यम्
निंसितव्यौ
निंसितव्यान्
తృతీయా
निंसितव्येन
निंसितव्याभ्याम्
निंसितव्यैः
చతుర్థీ
निंसितव्याय
निंसितव्याभ्याम्
निंसितव्येभ्यः
పంచమీ
निंसितव्यात् / निंसितव्याद्
निंसितव्याभ्याम्
निंसितव्येभ्यः
షష్ఠీ
निंसितव्यस्य
निंसितव्ययोः
निंसितव्यानाम्
సప్తమీ
निंसितव्ये
निंसितव्ययोः
निंसितव्येषु


ఇతరులు