Declension of निंसितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
निंसितव्यः
निंसितव्यौ
निंसितव्याः
Vocative
निंसितव्य
निंसितव्यौ
निंसितव्याः
Accusative
निंसितव्यम्
निंसितव्यौ
निंसितव्यान्
Instrumental
निंसितव्येन
निंसितव्याभ्याम्
निंसितव्यैः
Dative
निंसितव्याय
निंसितव्याभ्याम्
निंसितव्येभ्यः
Ablative
निंसितव्यात् / निंसितव्याद्
निंसितव्याभ्याम्
निंसितव्येभ्यः
Genitive
निंसितव्यस्य
निंसितव्ययोः
निंसितव्यानाम्
Locative
निंसितव्ये
निंसितव्ययोः
निंसितव्येषु
 
Sing.
Dual
Plu.
Nomin.
निंसितव्यः
निंसितव्यौ
निंसितव्याः
Vocative
निंसितव्य
निंसितव्यौ
निंसितव्याः
Accus.
निंसितव्यम्
निंसितव्यौ
निंसितव्यान्
Instrum.
निंसितव्येन
निंसितव्याभ्याम्
निंसितव्यैः
Dative
निंसितव्याय
निंसितव्याभ्याम्
निंसितव्येभ्यः
Ablative
निंसितव्यात् / निंसितव्याद्
निंसितव्याभ्याम्
निंसितव्येभ्यः
Genitive
निंसितव्यस्य
निंसितव्ययोः
निंसितव्यानाम्
Locative
निंसितव्ये
निंसितव्ययोः
निंसितव्येषु


Others