Declension of निंसान

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
निंसानः
निंसानौ
निंसानाः
Vocative
निंसान
निंसानौ
निंसानाः
Accusative
निंसानम्
निंसानौ
निंसानान्
Instrumental
निंसानेन
निंसानाभ्याम्
निंसानैः
Dative
निंसानाय
निंसानाभ्याम्
निंसानेभ्यः
Ablative
निंसानात् / निंसानाद्
निंसानाभ्याम्
निंसानेभ्यः
Genitive
निंसानस्य
निंसानयोः
निंसानानाम्
Locative
निंसाने
निंसानयोः
निंसानेषु
 
Sing.
Dual
Plu.
Nomin.
निंसानः
निंसानौ
निंसानाः
Vocative
निंसान
निंसानौ
निंसानाः
Accus.
निंसानम्
निंसानौ
निंसानान्
Instrum.
निंसानेन
निंसानाभ्याम्
निंसानैः
Dative
निंसानाय
निंसानाभ्याम्
निंसानेभ्यः
Ablative
निंसानात् / निंसानाद्
निंसानाभ्याम्
निंसानेभ्यः
Genitive
निंसानस्य
निंसानयोः
निंसानानाम्
Locative
निंसाने
निंसानयोः
निंसानेषु


Others