नाहक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
नाहकः
नाहकौ
नाहकाः
సంబోధన
नाहक
नाहकौ
नाहकाः
ద్వితీయా
नाहकम्
नाहकौ
नाहकान्
తృతీయా
नाहकेन
नाहकाभ्याम्
नाहकैः
చతుర్థీ
नाहकाय
नाहकाभ्याम्
नाहकेभ्यः
పంచమీ
नाहकात् / नाहकाद्
नाहकाभ्याम्
नाहकेभ्यः
షష్ఠీ
नाहकस्य
नाहकयोः
नाहकानाम्
సప్తమీ
नाहके
नाहकयोः
नाहकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
नाहकः
नाहकौ
नाहकाः
సంబోధన
नाहक
नाहकौ
नाहकाः
ద్వితీయా
नाहकम्
नाहकौ
नाहकान्
తృతీయా
नाहकेन
नाहकाभ्याम्
नाहकैः
చతుర్థీ
नाहकाय
नाहकाभ्याम्
नाहकेभ्यः
పంచమీ
नाहकात् / नाहकाद्
नाहकाभ्याम्
नाहकेभ्यः
షష్ఠీ
नाहकस्य
नाहकयोः
नाहकानाम्
సప్తమీ
नाहके
नाहकयोः
नाहकेषु


ఇతరులు