नावयज्ञिक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
नावयज्ञिकः
नावयज्ञिकौ
नावयज्ञिकाः
సంబోధన
नावयज्ञिक
नावयज्ञिकौ
नावयज्ञिकाः
ద్వితీయా
नावयज्ञिकम्
नावयज्ञिकौ
नावयज्ञिकान्
తృతీయా
नावयज्ञिकेन
नावयज्ञिकाभ्याम्
नावयज्ञिकैः
చతుర్థీ
नावयज्ञिकाय
नावयज्ञिकाभ्याम्
नावयज्ञिकेभ्यः
పంచమీ
नावयज्ञिकात् / नावयज्ञिकाद्
नावयज्ञिकाभ्याम्
नावयज्ञिकेभ्यः
షష్ఠీ
नावयज्ञिकस्य
नावयज्ञिकयोः
नावयज्ञिकानाम्
సప్తమీ
नावयज्ञिके
नावयज्ञिकयोः
नावयज्ञिकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
नावयज्ञिकः
नावयज्ञिकौ
नावयज्ञिकाः
సంబోధన
नावयज्ञिक
नावयज्ञिकौ
नावयज्ञिकाः
ద్వితీయా
नावयज्ञिकम्
नावयज्ञिकौ
नावयज्ञिकान्
తృతీయా
नावयज्ञिकेन
नावयज्ञिकाभ्याम्
नावयज्ञिकैः
చతుర్థీ
नावयज्ञिकाय
नावयज्ञिकाभ्याम्
नावयज्ञिकेभ्यः
పంచమీ
नावयज्ञिकात् / नावयज्ञिकाद्
नावयज्ञिकाभ्याम्
नावयज्ञिकेभ्यः
షష్ఠీ
नावयज्ञिकस्य
नावयज्ञिकयोः
नावयज्ञिकानाम्
సప్తమీ
नावयज्ञिके
नावयज्ञिकयोः
नावयज्ञिकेषु


ఇతరులు