Declension of नावयज्ञिक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
नावयज्ञिकः
नावयज्ञिकौ
नावयज्ञिकाः
Vocative
नावयज्ञिक
नावयज्ञिकौ
नावयज्ञिकाः
Accusative
नावयज्ञिकम्
नावयज्ञिकौ
नावयज्ञिकान्
Instrumental
नावयज्ञिकेन
नावयज्ञिकाभ्याम्
नावयज्ञिकैः
Dative
नावयज्ञिकाय
नावयज्ञिकाभ्याम्
नावयज्ञिकेभ्यः
Ablative
नावयज्ञिकात् / नावयज्ञिकाद्
नावयज्ञिकाभ्याम्
नावयज्ञिकेभ्यः
Genitive
नावयज्ञिकस्य
नावयज्ञिकयोः
नावयज्ञिकानाम्
Locative
नावयज्ञिके
नावयज्ञिकयोः
नावयज्ञिकेषु
 
Sing.
Dual
Plu.
Nomin.
नावयज्ञिकः
नावयज्ञिकौ
नावयज्ञिकाः
Vocative
नावयज्ञिक
नावयज्ञिकौ
नावयज्ञिकाः
Accus.
नावयज्ञिकम्
नावयज्ञिकौ
नावयज्ञिकान्
Instrum.
नावयज्ञिकेन
नावयज्ञिकाभ्याम्
नावयज्ञिकैः
Dative
नावयज्ञिकाय
नावयज्ञिकाभ्याम्
नावयज्ञिकेभ्यः
Ablative
नावयज्ञिकात् / नावयज्ञिकाद्
नावयज्ञिकाभ्याम्
नावयज्ञिकेभ्यः
Genitive
नावयज्ञिकस्य
नावयज्ञिकयोः
नावयज्ञिकानाम्
Locative
नावयज्ञिके
नावयज्ञिकयोः
नावयज्ञिकेषु


Others