नालयमान శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
नालयमानः
नालयमानौ
नालयमानाः
సంబోధన
नालयमान
नालयमानौ
नालयमानाः
ద్వితీయా
नालयमानम्
नालयमानौ
नालयमानान्
తృతీయా
नालयमानेन
नालयमानाभ्याम्
नालयमानैः
చతుర్థీ
नालयमानाय
नालयमानाभ्याम्
नालयमानेभ्यः
పంచమీ
नालयमानात् / नालयमानाद्
नालयमानाभ्याम्
नालयमानेभ्यः
షష్ఠీ
नालयमानस्य
नालयमानयोः
नालयमानानाम्
సప్తమీ
नालयमाने
नालयमानयोः
नालयमानेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
नालयमानः
नालयमानौ
नालयमानाः
సంబోధన
नालयमान
नालयमानौ
नालयमानाः
ద్వితీయా
नालयमानम्
नालयमानौ
नालयमानान्
తృతీయా
नालयमानेन
नालयमानाभ्याम्
नालयमानैः
చతుర్థీ
नालयमानाय
नालयमानाभ्याम्
नालयमानेभ्यः
పంచమీ
नालयमानात् / नालयमानाद्
नालयमानाभ्याम्
नालयमानेभ्यः
షష్ఠీ
नालयमानस्य
नालयमानयोः
नालयमानानाम्
సప్తమీ
नालयमाने
नालयमानयोः
नालयमानेषु


ఇతరులు