नारङ्ग శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
नारङ्गः
नारङ्गौ
नारङ्गाः
సంబోధన
नारङ्ग
नारङ्गौ
नारङ्गाः
ద్వితీయా
नारङ्गम्
नारङ्गौ
नारङ्गान्
తృతీయా
नारङ्गेण
नारङ्गाभ्याम्
नारङ्गैः
చతుర్థీ
नारङ्गाय
नारङ्गाभ्याम्
नारङ्गेभ्यः
పంచమీ
नारङ्गात् / नारङ्गाद्
नारङ्गाभ्याम्
नारङ्गेभ्यः
షష్ఠీ
नारङ्गस्य
नारङ्गयोः
नारङ्गाणाम्
సప్తమీ
नारङ्गे
नारङ्गयोः
नारङ्गेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
नारङ्गः
नारङ्गौ
नारङ्गाः
సంబోధన
नारङ्ग
नारङ्गौ
नारङ्गाः
ద్వితీయా
नारङ्गम्
नारङ्गौ
नारङ्गान्
తృతీయా
नारङ्गेण
नारङ्गाभ्याम्
नारङ्गैः
చతుర్థీ
नारङ्गाय
नारङ्गाभ्याम्
नारङ्गेभ्यः
పంచమీ
नारङ्गात् / नारङ्गाद्
नारङ्गाभ्याम्
नारङ्गेभ्यः
షష్ఠీ
नारङ्गस्य
नारङ्गयोः
नारङ्गाणाम्
సప్తమీ
नारङ्गे
नारङ्गयोः
नारङ्गेषु


ఇతరులు